Little Known Facts About bhairav kavach.
Little Known Facts About bhairav kavach.
Blog Article
संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।
हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।
एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।
मियन्ते साधका येन विना श्मशानभूमिषु।
कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।
संहारभैरवः पायादीशान्यां च महेश्वरः ।
नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।
ॐ ह्रीं बाहुयुग्मं get more info सदा पातु भैरवो मम केवलम् ।
मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।
पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।
भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।
संहार भैरवः पायादीशान्यां च महेश्वरः ॥
भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा